Aṣṭamaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

अष्टमः सर्गः

aṣṭamaḥ sargaḥ



strī-vighna



atha nandamadhīralocanaṃ gṛhayānotsukamutsukotsukam|

abhigamya śivena cakṣuṣā śramaṇaḥ kaściduvāca maitrayā||1||



kimidaṃ mukhamaśrudurdinaṃ hṛdayasthaṃ vivṛṇoti te tamaḥ|

dhṛtimehi niyaccha vikriyāṃ na hi bāṣpaśca śamaśca śobhate||2||



dvividhā samudeti vedanā niyataṃ cetasi deha eva ca|

śrutavidhyupacārakovidā dvividhā eva tayościkitsakāḥ||3||



tadiyaṃ yadi kāyikī rujā bhiṣaje tūrṇamanūnamucyatām|

viniguhya hi rogamāturo nacirāttīvramanarthamṛcchati||4||



atha duḥkhamidaṃ manomayaṃ vada vakṣyāmi yadatra bheṣajam|

manaso hi rajastamasvino bhiṣajo'dhyātmavidaḥ parīkṣakāḥ||5||



nikhilena ca satyamucyatāṃ yadi vācyaṃ mayi saumya manyase|

gatayo vividhā hi cetasāṃ bahuguhyāni mahākulāni ca||6||



iti tena sa coditastadā vyavasāyaṃ pravivakṣurātmanaḥ|

avalambya kare kareṇa taṃ praviveśānyatarad vanāntaram||7||



atha tatra śucau latāgṛhe kusumodgāriṇi tau niṣedatuḥ|

mṛdubhirmṛdumāruteritairupagūḍhāviva bālapallavaiḥ||8||



sa jagāda tataścikīrṣitaṃ ghananiśvāsagṛhītamantarā|

śrutavāgviśadāya bhikṣave viduṣā pravrajitena durvacam||9||



sadṛśaṃ yadi dharmacāriṇaḥ satataṃ prāṇiṣu maitracetasaḥ|

adhṛtau yadiyaṃ hitaiṣitā mayi te syāt karuṇātmanaḥ sataḥ||10||



ata eva ca me viśeṣataḥ pravivakṣā kṣamavādini tvayi|

na hi bhāvamimaṃ calātmane kathayeyaṃ bruvate'pyasādhave||11||



tadidaṃ śrṛṇu me samāsato na rame dharmavidhāvṛte priyām|

girisānuṣu kāminīmṛte kṛtaretā iva kinnaraścaran||12||



vanavāsasukhāt parāṅmukhaḥ prayiyāsā gṛhameva yena me|

na hi śarma labhe tayā binā nṛpatirhīna ivottamaśriyā||13||



atha tasya niśamya tadvacaḥ priyabhāryābhimukhasya śocataḥ|

śramaṇaḥ sa śiraḥ prakampayannijagādātmagataṃ śanairidam||14||



kṛpaṇaṃ bata yūthalālaso mahato vyādhabhayād viniḥsṛtaḥ|

pravivikṣati vāgurāṃ mṛgaścapalo gītaraveṇa vañcitaḥ||15||



vihagaḥ khalu jālasaṃvṛto hitakāmena janena mokṣitaḥ|

vicaran phalapuṣpavadvanaṃ pravivikṣuḥ svayameva pañcaram||16||



kalabhaḥ kariṇā khalūddhṛtoḥ bahupaṅkād viṣamānnadītalāt|

jalatarṣavaśena tāṃ punaḥ saritaṃ grāhavatīṃ titīrṣati||17||



śaraṇe sabhujaṅgame svapan pratibuddhena pareṇa bodhitaḥ|

taruṇaḥ khalu jātavibhramaḥ svayamugraṃ bhujagaṃ jighṛkṣati||18||



mahatā khalu jātavedasā jvalitādutpatito vanadrumāt|

punaricchati nīḍatṛṣṇayā patituṃ tatra gatavyatho dvijaḥ||19||



avaśaḥ khalu kāmamūrcchayā priyayā śyenabhayād vinākṛtaḥ|

na dhṛtiṃ samupaiti na hriyaṃ karuṇaṃ jīvati jīvajīvakaḥ||20||



akṛtātmatayā tṛṣānvito ghṛṇayā caiva dhiyā ca varjitaḥ|

aśanaṃ khalu vāntamātmanā kṛpaṇaḥ śvā punarattumicchati||21||



iti manmathaśokakarṣitaṃ tamanudhyāya muhurnirīkṣya ca|

śramaṇaḥ sa hitābhikāṅkṣayā guṇavad vākyamuvāca vipriyam||22||



avicārayataḥ śubhāśubhaṃ viṣayeṣveva niviṣṭacetasaḥ|

upapannamalabdhacakṣuṣo na ratiḥ śreyasi ced bhavettava||23||



śravaṇe grahaṇe'tha dhāraṇe paramārthāvagame manaḥśame|

aviṣaktamateścalātmano na hi dharme'bhiratirvidhīyate||24||



viṣayeṣu tu doṣadarśinaḥ parituṣṭasya śuceramāninaḥ|

śamakarmasu yuktacetasaḥ kṛtabuddhena ratirna vidyate||25||



ramate tṛṣito dhanaśriyā ramate kāmasukhena bāliśaḥ|

ramate praśamena sajjanaḥ paribhogān paribhūya vidyayā||26||



api ca prathitasya dhīmataḥ kulajasyārcitaliṅgadhāriṇaḥ|

sadṛśī na gṛhāya cetanā praṇatirvāyuvaśad gireriva||27||



spṛhayet parasaṃśritāya yaḥ paribhūyātmavaśāṃ svatantratām|

upaśāntipathe śive sthitaḥ spṛhayeddoṣavate gṛhāya saḥ||28||



vyasanābhihato yathā viśet parimuktaḥ punareva bandhanam|

samupetya vanaṃ tathā punargṛhasaṃjñaṃ mṛgayeta bandhanam||29||



puruṣaśca vihāya yaḥ kaliṃ punaricchet kalimeva sevitum|

sa vihāya bhajeta bāliśaḥ kalibhūtāmajitendriyaḥ priyām||30||



saviṣā iva saṃśritā latāḥ parimṛṣṭā iva soragā guhāḥ|

vivṛtā iva cāsayo dhṛtā vyasanāntā hi bhavanti yoṣitaḥ||31||



pramadāḥ samadā madapradāḥ pramadā vitamadā bhayapradāḥ|

iti doṣabhayāvahāśca tāḥ kathamarhanti niṣevaṇaṃ nu tāḥ||32||



svajanaḥ svajanena bhidyate suhadaścāpi suhṛjjanena yat|

paradoṣavicakṣaṇāḥ śaṭhāstadanāryāḥ pracaranti yoṣitaḥ||33||



kulajāḥ kṛpaṇībhavanti yadyadayuktaṃ pracaranti sāhasam|

praviśanti ca yaccamūmukhaṃ rabhasāstatra nimittamaṅganāḥ||34||



vacanena haranti valgunā niśitena praharanti cetasā|

madhu tiṣṭhati vāci yoṣitāṃ hṛdaye hālahalaṃ mahadviṣaśam||35||



pradahan dahano'pi gṛhyate viśarīraḥ pavano'pi gṛhyate|

kupito bhujago'pi gṛhyate pramadānāṃ tu mano na gṛhyate||36||



na vapurvimṛśanti na śriyaṃ na matiṃ nāpi kulaṃ na vikramam|

praharantyaviśeṣataḥ striyaḥ sarito grāhakulākulā iva||37||



na vaco madhuraṃ na lālanaṃ smarati strī na ca sauhṛdaṃ kvacit|

kalitā vanitaiva cañcalā tadihāriṣviva nāvalambyate||38||



adadatsu bhavanti narmadāḥ pradadatsu praviśanti vibhramam|

praṇateṣu bhavanti garvitāḥ pramadāstṛptatarāśca māniṣu||39||



guṇavatsu caranti bhartṛvad guṇahīneṣu caranti putravat|

dhanavatsu caranti tṛṣṇayā dhanahīneṣu carantyavajñayā||40||



viṣayād viṣayāntaraṃ gatā pracaratyeva yathā hṛtāpi gau|

anavekṣitapūrvasauhṛdā ramate'nyatra gatā tathāṅganā||41||



praviśantyapi hi striyaścitāmanubadhnantyapi muktajīvitāḥ|

api bibhrati caiva yantraṇā na tu bhāvena vahanti sauhṛdam||42||



ramayanti patīn kathañcana pramadā yāḥ patidevatāḥ kvacit|

calacittatayā sahastraśo ramayante hṛdayaṃ svameva tāḥ||43||



śvapacaṃ kila senajitsutā cakame mīnaripuṃ kumudvatī|

mṛgarājamatho bṛhadrathā pramadānāmagatirna vidyate||44||



kuruhaihayavṛṣṇivaṃśajā bahumāyākavaco'tha śambaraḥ|

munirugratapāśca gautamaḥ samavāpurvanitoddhataṃ rajaḥ||45||



akṛtajñamanāryamasthiraṃ vanitānāmidamīdṛśaṃ manaḥ|

kathamarhati tāsu paṇḍito hṛdayaṃ sañjayituṃ calātmasu||46||



atha sūkṣmamatidvayāśivaṃ laghu tāsāṃ hṛdayaṃ na paśyasi|

kimu kāyamasadgṛhaṃ sravad vanitānāmaśuciṃ na paśyasi||47||



yadahanyahani pradhāvanairvasanaiścābharaṇaiśca saṃskṛtam|

aśubhaṃ tamasāvṛtekṣaṇaḥ śubhato gacchasi nāvagacchasi||48||



athavā samavaiṣi tattanūmaśubhāṃ tvaṃ na tu saṃvidasti te|

surabhiṃ vidadhāsi hi kriyāmaśucestatprabhavasya śāntaye||49||



anulepanamañjanaṃ srajo maṇimuktātapanīyamaṃśukam|

yadi sādhu kimatra yoṣitāṃ sahajaṃ tāsu vicīyatāṃ śuci||50||



malapaṅkadharā digambarā prakṛtisthairnakhadantaromabhiḥ|

yadi sā tava sundarī bhavenniyataṃ te'dya na sundarī bhavet||51||



stravatīmaśuciṃ spṛśecca kaḥ saghṛṇo jarjarabhāṇḍavat striyam|

yadi kevalayā tvacāvṛtā na bhavenmakṣikapatramātrayā||52||



tvacaveṣṭitamasthipañjaraṃ yadi kāyaṃ samavaiṣi yoṣitām|

madanena ca kṛṣyase balādaghṛṇaḥ khalvadhṛtiśca manmathaḥ||53||



śubhatāmaśubheṣu kalpayan nakhadantatvacakeśaromasu|

avicakṣaṇa kiṃ na paśyasi prakṛtiṃ ca prabhavaṃ ca yoṣitām||54||



tadavetya manaḥśarirayorvanitā doṣavatīrviśeṣataḥ|

capalaṃ bhavanotsukaṃ manaḥ pratisaṃkhyānabalena vāryatām||55||



śrutavān matimān kulodgataḥ paramasya praśamasya bhājanam|

upagamya yathā tathā punarna hi bhettuṃ niyamaṃ tvamarhasi||56||



abhijanamahato manasvinaḥ priyayaśaso bahumānamicchataḥ|

nidhanamapi varaṃ sthirātmanaścyutavinayasya na caiva jīvitam||57||



baddhvā yathā hi kavacaṃ pragṛhītacāpo,

nindyo bhavatyapasṛtaḥ samarād rathasthaḥ|

bhaikṣākamabhyupagataḥ parigṛhya liṅgaṃ,

nindyastathā bhavati kāmahṛtendriyāśvaḥ||58||



hāsyo yathā ca paramābharaṇāmbarastrag bhaikṣaṃ caran dhṛtadhanuścalacitramauliḥ|

vairūpyamabhyupagataḥ parapiṇḍabhojī hāsyastathā gṛhasukhābhimukhaḥ satṛṣṇaḥ||59||



yathā svannaṃ bhuktvā paramaśayanīye'pi śayito,

varāho nirmuktaḥ punaraśuci dhāvet paricitam|

tathā śreyaḥ śrṛṇvan praśamasukhamāsvādya guṇavad,

vanaṃ śāntaṃ hitvā gṛhamabhilaṣet kāmatṛṣitaḥ||60||



yatholkā hastasthā dahati pavanapreritaśikhā yathā pādākrānto daśati bhujagaḥ krodharabhasaḥ|

yathā hanti vyāghraḥ śiśurapi gṛhīto gṛhagataḥ tathā strīsaṃsargo bahuvidhamanarthāya bhavati||61||



tadvijñāya manaḥśarīraniyatānnārīṣu doṣānimān,

matvā kāmasukhaṃ nadījalacalaṃ kleśāya śokāya ca|

dṛṣṭvā durbalamāmapātrasadṛśaṃ mṛtyūpasṛṣṭaṃ jagan-

nirmokṣāya kuruṣva buddhimatulāmutkaṇṭhituṃ nārhasi||62||



saundarananda mahākāvye "strī-vighna" nāma aṣṭama sarga samāpta|